Hinduism In Ancient World Documented, PracticesHinduism

Hinduism In Ancient World Documented, Practices


Hinduism History Practices Mantras

Sri Vidya Explained,Texts Sources

Wed, 05 Feb 2025
What is Sri Vidya?
How is it diff6from other Spiritual practices?
What are the benefits?
What are the texts to follow?

Nithya Devathas Position In Sree Chakra Description

Mon, 03 Feb 2025
Bhagavahi Bhagaguhye Bhagayoni Bhaganipatini Sarvabhagavashankari Bhagaroope Nityaklinne Bhagaswaroope Sarvani Bhagani Mehyayanaya Varade Rete Surete Bhagaklinne Klinnadrave Kledaya Dravaya Amoghe Bhagavichche Kshubha Kshobhaya Sarva Sattvan Bhageshwari Aim Blum Jem Blum Bhem Blum Moem Blum Hem Blum Hem Klinne Sarvani Bhagani Me Vashamanaya Streem Hara Blem Hreem Am Bhagamalini Nitya Shreepadukam Pujayami
more details
https://ramanisblog.in/2023/10/09/nithya-devathas-position-in-sri-chakra-mantras-description/
Tarpayami Namah.

Namasthasyai Slokas Durga Sapthasathi Sapthasathi 5

Mon, 03 Feb 2025
Fifth Chapter of Sree Durga Sapthasathi is chanted here.It is called Devi Dhootha Samvadha.This contains the famous Sloka ' Yaa Devi Sarva Bhooteshu '

अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥

ध्यानं
घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां
गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥

॥ऋषिरुवाच॥ ॥ 1 ॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥

तावेव सूर्यतां तद्वदधिकारं तथैन्दवं
कौबेरमथ याम्यं चक्रान्ते वरुणस्य च
तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥

तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥

इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥

देवा ऊचुः

नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥

रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥

कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥

अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥

यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12

यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥

यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥
-- देवी माहात्म्यं दुर्गा सप्तशति पञ्चमोऽध्यायः

Read full text in Vignanam App:
https://vignanam.page.link/QnjvcZp36GSPGccd9

Panchadakshari Explained Soundaryalahari 32

Mon, 03 Feb 2025
SivaH SaktiH kaamaH kShitir atha raviH Seeta kiraNa

smarO haMsaH Sakran tadasu ca paraa maara harayaH

amee hRullEkhaabhis tisRubhir avasaanEShu ghaTitaa

bhajantE varNaan tE tava Janani naamaa vayavahataam

This is 32nd Mantra from Soundarya Lahari

1.Shiva, 2 Shakti, 3, Kama or Manmatha, 4, Kshiti, the Earth, 5. Ravi, the Sun, 6. Sheetakirana, the Moon, 7. Smara, again Manmatha, 8.Hamsah, Swan, 9. Shakra is Indra, 10. Para is Brahma, 11, Maara, again Manmatha, 12, Harayah, Hari, Vishnu.

Though the 12 th name indicates literally HARA, Sri Lakshmidhara in his Bhashya refer this to Hari, the Vishnu. It is also likely that original text of this mantra would have been as HariH instead of HarayaH.

These 12 represents 12 Seed syllables, divided into three groups and when Hreem seed Syllable is added to these three groups, O Janani, forms your Mantra, Panchadashi.

Devi Sthuthi Durga Sapthasathi Chanting Text

Mon, 03 Feb 2025
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥

ध्यानं
कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां
शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् ।
सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं
ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥

ऋषिरुवाच ॥1॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥

देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।
सा चण्डिकाऽखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥4॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्था सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥

किं वर्णयाम तवरूप मचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवात्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥

हेतुः समस्तजगतां त्रिगुणापि दोषैः
न ज्ञायसे हरिहरादिभिरव्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूतं
अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥

यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृ गणस्य च तृप्ति हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥

या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै
र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥

शब्दात्मिका सुविमलर्ग्यजुषां निधानं
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवी त्रयी भगवती भवभावनाय
वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥

मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा ।
श्रीः कैट भारिहृदयैककृताधिवासा
-- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः

Read full text in Vignanam App:
https://vignanam.page.link/uFGrRwDntUzyBumA8

Send Message to Hinduism In Ancient World Documented, Practices

Unverified Podcast
Is this your Podcast? Claim It!

Podcaster File Hinduism In Ancient World Documented, Practices

Reviews for Hinduism In Ancient World Documented, Practices